The following is the Pali text of the Uraga Sutta, with an ASCII representation of the diacritics. The rules are these: 1. A doubled vowel represents a long vowel (e.g., "aa" for "a" macron). 2. The consonantal diacritic precedes the letter to which it applies. For example, ".n" for the cerebral "n" ("n dot-under"); "~n" for the palatal "n" ("n-tilde"); etc. Uraga Sutta ~~~~~~~~~~~ 1. Yo ve uppatitaa vineti kodhaa विसटं सप्पविसं व ओसधेहि सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 2. यो रागम् उदच्छिदा असेसं भिसपुप्फं व सरोरुहं विगय्ह सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 3. यो तण्हम् उदच्छिदा असेसं सरितं सीघसरं विसोसयित्वा सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 4. यो मानम् उदब्बधी असेसं नळसेतुं व सुदुब्बलं महोघो सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 5. यो नाज्झगमा भवेसु सारं विचिनं पुप्फम् इव उदुम्बरेसु सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 6. Yass'antarato न सन्ति कोपा इतिभवाभवतञ्च वीतिवत्तो सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 7. यस्स वितक्का विधूपितावे अज्झत्तं सुविकप्पिता असेसा सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 8. यो नाच्चसारी न पच्चसारी सब्बम् अच्चगमा इमम् पपञ्चं सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 9. यो नाच्चसारी न पच्चसारी सब्बं वितथम् idan'ti ञत्वा लोके सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 10. यो नाच्चसारी न पच्चसारी सब्बं वितथम् idan'ti वीतलोभो सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 11. यो नाच्चसारी न पच्चसारी सब्बं वितथम् idan'ti वीतरागो सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 12. यो नाच्चसारी न पच्चसारी सब्बं वितथम् idan'ti वीतदोसो सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 13. यो नाच्चसारी न पच्चसारी सब्बं वितथम् idan'ti वीतमोहो सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 14. Yass'aanusayaa न सन्ति केचि मूला अकुसला समूहतासे सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 15. यस्स दरथजा न सन्ति केचि ओरं आगमनाय पच्चयासे सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 16. यस्स वनथजा न सन्ति केचि विनिबन्धाय भवाय हेतुकप्पा सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. 17. यो नीवरणे पहाय पञ्च अनीघो तिण्णकथंकथो विसल्लो सो भिक्खु जहाति ओरपारं उरगो जिण्णम् इव तचं पुराणं. [end]